Declension table of ?cakaṭvas

Deva

MasculineSingularDualPlural
Nominativecakaṭvān cakaṭvāṃsau cakaṭvāṃsaḥ
Vocativecakaṭvan cakaṭvāṃsau cakaṭvāṃsaḥ
Accusativecakaṭvāṃsam cakaṭvāṃsau cakaṭuṣaḥ
Instrumentalcakaṭuṣā cakaṭvadbhyām cakaṭvadbhiḥ
Dativecakaṭuṣe cakaṭvadbhyām cakaṭvadbhyaḥ
Ablativecakaṭuṣaḥ cakaṭvadbhyām cakaṭvadbhyaḥ
Genitivecakaṭuṣaḥ cakaṭuṣoḥ cakaṭuṣām
Locativecakaṭuṣi cakaṭuṣoḥ cakaṭvatsu

Compound cakaṭvat -

Adverb -cakaṭvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria