Declension table of ?kaṭitavya

Deva

MasculineSingularDualPlural
Nominativekaṭitavyaḥ kaṭitavyau kaṭitavyāḥ
Vocativekaṭitavya kaṭitavyau kaṭitavyāḥ
Accusativekaṭitavyam kaṭitavyau kaṭitavyān
Instrumentalkaṭitavyena kaṭitavyābhyām kaṭitavyaiḥ kaṭitavyebhiḥ
Dativekaṭitavyāya kaṭitavyābhyām kaṭitavyebhyaḥ
Ablativekaṭitavyāt kaṭitavyābhyām kaṭitavyebhyaḥ
Genitivekaṭitavyasya kaṭitavyayoḥ kaṭitavyānām
Locativekaṭitavye kaṭitavyayoḥ kaṭitavyeṣu

Compound kaṭitavya -

Adverb -kaṭitavyam -kaṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria