Declension table of ?kaṭantī

Deva

FeminineSingularDualPlural
Nominativekaṭantī kaṭantyau kaṭantyaḥ
Vocativekaṭanti kaṭantyau kaṭantyaḥ
Accusativekaṭantīm kaṭantyau kaṭantīḥ
Instrumentalkaṭantyā kaṭantībhyām kaṭantībhiḥ
Dativekaṭantyai kaṭantībhyām kaṭantībhyaḥ
Ablativekaṭantyāḥ kaṭantībhyām kaṭantībhyaḥ
Genitivekaṭantyāḥ kaṭantyoḥ kaṭantīnām
Locativekaṭantyām kaṭantyoḥ kaṭantīṣu

Compound kaṭanti - kaṭantī -

Adverb -kaṭanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria