Declension table of ?kaṭiṣyat

Deva

MasculineSingularDualPlural
Nominativekaṭiṣyan kaṭiṣyantau kaṭiṣyantaḥ
Vocativekaṭiṣyan kaṭiṣyantau kaṭiṣyantaḥ
Accusativekaṭiṣyantam kaṭiṣyantau kaṭiṣyataḥ
Instrumentalkaṭiṣyatā kaṭiṣyadbhyām kaṭiṣyadbhiḥ
Dativekaṭiṣyate kaṭiṣyadbhyām kaṭiṣyadbhyaḥ
Ablativekaṭiṣyataḥ kaṭiṣyadbhyām kaṭiṣyadbhyaḥ
Genitivekaṭiṣyataḥ kaṭiṣyatoḥ kaṭiṣyatām
Locativekaṭiṣyati kaṭiṣyatoḥ kaṭiṣyatsu

Compound kaṭiṣyat -

Adverb -kaṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria