तिङन्तावली ?कट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकटति कटतः कटन्ति
मध्यमकटसि कटथः कटथ
उत्तमकटामि कटावः कटामः


आत्मनेपदेएकद्विबहु
प्रथमकटते कटेते कटन्ते
मध्यमकटसे कटेथे कटध्वे
उत्तमकटे कटावहे कटामहे


कर्मणिएकद्विबहु
प्रथमकट्यते कट्येते कट्यन्ते
मध्यमकट्यसे कट्येथे कट्यध्वे
उत्तमकट्ये कट्यावहे कट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकटत् अकटताम् अकटन्
मध्यमअकटः अकटतम् अकटत
उत्तमअकटम् अकटाव अकटाम


आत्मनेपदेएकद्विबहु
प्रथमअकटत अकटेताम् अकटन्त
मध्यमअकटथाः अकटेथाम् अकटध्वम्
उत्तमअकटे अकटावहि अकटामहि


कर्मणिएकद्विबहु
प्रथमअकट्यत अकट्येताम् अकट्यन्त
मध्यमअकट्यथाः अकट्येथाम् अकट्यध्वम्
उत्तमअकट्ये अकट्यावहि अकट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकटेत् कटेताम् कटेयुः
मध्यमकटेः कटेतम् कटेत
उत्तमकटेयम् कटेव कटेम


आत्मनेपदेएकद्विबहु
प्रथमकटेत कटेयाताम् कटेरन्
मध्यमकटेथाः कटेयाथाम् कटेध्वम्
उत्तमकटेय कटेवहि कटेमहि


कर्मणिएकद्विबहु
प्रथमकट्येत कट्येयाताम् कट्येरन्
मध्यमकट्येथाः कट्येयाथाम् कट्येध्वम्
उत्तमकट्येय कट्येवहि कट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकटतु कटताम् कटन्तु
मध्यमकट कटतम् कटत
उत्तमकटानि कटाव कटाम


आत्मनेपदेएकद्विबहु
प्रथमकटताम् कटेताम् कटन्ताम्
मध्यमकटस्व कटेथाम् कटध्वम्
उत्तमकटै कटावहै कटामहै


कर्मणिएकद्विबहु
प्रथमकट्यताम् कट्येताम् कट्यन्ताम्
मध्यमकट्यस्व कट्येथाम् कट्यध्वम्
उत्तमकट्यै कट्यावहै कट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकटिष्यति कटिष्यतः कटिष्यन्ति
मध्यमकटिष्यसि कटिष्यथः कटिष्यथ
उत्तमकटिष्यामि कटिष्यावः कटिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकटिष्यते कटिष्येते कटिष्यन्ते
मध्यमकटिष्यसे कटिष्येथे कटिष्यध्वे
उत्तमकटिष्ये कटिष्यावहे कटिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकटिता कटितारौ कटितारः
मध्यमकटितासि कटितास्थः कटितास्थ
उत्तमकटितास्मि कटितास्वः कटितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचकाट चकटतुः चकटुः
मध्यमचकटिथ चकटथुः चकट
उत्तमचकाट चकट चकटिव चकटिम


आत्मनेपदेएकद्विबहु
प्रथमचकटे चकटाते चकटिरे
मध्यमचकटिषे चकटाथे चकटिध्वे
उत्तमचकटे चकटिवहे चकटिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमकट्यात् कट्यास्ताम् कट्यासुः
मध्यमकट्याः कट्यास्तम् कट्यास्त
उत्तमकट्यासम् कट्यास्व कट्यास्म

कृदन्त

क्त
कट्ट m. n. कट्टा f.

क्तवतु
कट्टवत् m. n. कट्टवती f.

शतृ
कटत् m. n. कटन्ती f.

शानच्
कटमान m. n. कटमाना f.

शानच् कर्मणि
कट्यमान m. n. कट्यमाना f.

लुडादेश पर
कटिष्यत् m. n. कटिष्यन्ती f.

लुडादेश आत्म
कटिष्यमाण m. n. कटिष्यमाणा f.

तव्य
कटितव्य m. n. कटितव्या f.

यत्
काट्य m. n. काट्या f.

अनीयर्
कटनीय m. n. कटनीया f.

लिडादेश पर
चकट्वस् m. n. चकटुषी f.

लिडादेश आत्म
चकटान m. n. चकटाना f.

अव्यय

तुमुन्
कटितुम्

क्त्वा
कट्ट्वा

ल्यप्
॰कट्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria