Declension table of ?kaṭiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekaṭiṣyamāṇaḥ kaṭiṣyamāṇau kaṭiṣyamāṇāḥ
Vocativekaṭiṣyamāṇa kaṭiṣyamāṇau kaṭiṣyamāṇāḥ
Accusativekaṭiṣyamāṇam kaṭiṣyamāṇau kaṭiṣyamāṇān
Instrumentalkaṭiṣyamāṇena kaṭiṣyamāṇābhyām kaṭiṣyamāṇaiḥ kaṭiṣyamāṇebhiḥ
Dativekaṭiṣyamāṇāya kaṭiṣyamāṇābhyām kaṭiṣyamāṇebhyaḥ
Ablativekaṭiṣyamāṇāt kaṭiṣyamāṇābhyām kaṭiṣyamāṇebhyaḥ
Genitivekaṭiṣyamāṇasya kaṭiṣyamāṇayoḥ kaṭiṣyamāṇānām
Locativekaṭiṣyamāṇe kaṭiṣyamāṇayoḥ kaṭiṣyamāṇeṣu

Compound kaṭiṣyamāṇa -

Adverb -kaṭiṣyamāṇam -kaṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria