Declension table of ?kaṭitavyā

Deva

FeminineSingularDualPlural
Nominativekaṭitavyā kaṭitavye kaṭitavyāḥ
Vocativekaṭitavye kaṭitavye kaṭitavyāḥ
Accusativekaṭitavyām kaṭitavye kaṭitavyāḥ
Instrumentalkaṭitavyayā kaṭitavyābhyām kaṭitavyābhiḥ
Dativekaṭitavyāyai kaṭitavyābhyām kaṭitavyābhyaḥ
Ablativekaṭitavyāyāḥ kaṭitavyābhyām kaṭitavyābhyaḥ
Genitivekaṭitavyāyāḥ kaṭitavyayoḥ kaṭitavyānām
Locativekaṭitavyāyām kaṭitavyayoḥ kaṭitavyāsu

Adverb -kaṭitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria