Declension table of ?kaṭiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekaṭiṣyamāṇā kaṭiṣyamāṇe kaṭiṣyamāṇāḥ
Vocativekaṭiṣyamāṇe kaṭiṣyamāṇe kaṭiṣyamāṇāḥ
Accusativekaṭiṣyamāṇām kaṭiṣyamāṇe kaṭiṣyamāṇāḥ
Instrumentalkaṭiṣyamāṇayā kaṭiṣyamāṇābhyām kaṭiṣyamāṇābhiḥ
Dativekaṭiṣyamāṇāyai kaṭiṣyamāṇābhyām kaṭiṣyamāṇābhyaḥ
Ablativekaṭiṣyamāṇāyāḥ kaṭiṣyamāṇābhyām kaṭiṣyamāṇābhyaḥ
Genitivekaṭiṣyamāṇāyāḥ kaṭiṣyamāṇayoḥ kaṭiṣyamāṇānām
Locativekaṭiṣyamāṇāyām kaṭiṣyamāṇayoḥ kaṭiṣyamāṇāsu

Adverb -kaṭiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria