Conjugation tables of ?jaṅkṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjaṅkṣāmi jaṅkṣāvaḥ jaṅkṣāmaḥ
Secondjaṅkṣasi jaṅkṣathaḥ jaṅkṣatha
Thirdjaṅkṣati jaṅkṣataḥ jaṅkṣanti


MiddleSingularDualPlural
Firstjaṅkṣe jaṅkṣāvahe jaṅkṣāmahe
Secondjaṅkṣase jaṅkṣethe jaṅkṣadhve
Thirdjaṅkṣate jaṅkṣete jaṅkṣante


PassiveSingularDualPlural
Firstjaṅkṣye jaṅkṣyāvahe jaṅkṣyāmahe
Secondjaṅkṣyase jaṅkṣyethe jaṅkṣyadhve
Thirdjaṅkṣyate jaṅkṣyete jaṅkṣyante


Imperfect

ActiveSingularDualPlural
Firstajaṅkṣam ajaṅkṣāva ajaṅkṣāma
Secondajaṅkṣaḥ ajaṅkṣatam ajaṅkṣata
Thirdajaṅkṣat ajaṅkṣatām ajaṅkṣan


MiddleSingularDualPlural
Firstajaṅkṣe ajaṅkṣāvahi ajaṅkṣāmahi
Secondajaṅkṣathāḥ ajaṅkṣethām ajaṅkṣadhvam
Thirdajaṅkṣata ajaṅkṣetām ajaṅkṣanta


PassiveSingularDualPlural
Firstajaṅkṣye ajaṅkṣyāvahi ajaṅkṣyāmahi
Secondajaṅkṣyathāḥ ajaṅkṣyethām ajaṅkṣyadhvam
Thirdajaṅkṣyata ajaṅkṣyetām ajaṅkṣyanta


Optative

ActiveSingularDualPlural
Firstjaṅkṣeyam jaṅkṣeva jaṅkṣema
Secondjaṅkṣeḥ jaṅkṣetam jaṅkṣeta
Thirdjaṅkṣet jaṅkṣetām jaṅkṣeyuḥ


MiddleSingularDualPlural
Firstjaṅkṣeya jaṅkṣevahi jaṅkṣemahi
Secondjaṅkṣethāḥ jaṅkṣeyāthām jaṅkṣedhvam
Thirdjaṅkṣeta jaṅkṣeyātām jaṅkṣeran


PassiveSingularDualPlural
Firstjaṅkṣyeya jaṅkṣyevahi jaṅkṣyemahi
Secondjaṅkṣyethāḥ jaṅkṣyeyāthām jaṅkṣyedhvam
Thirdjaṅkṣyeta jaṅkṣyeyātām jaṅkṣyeran


Imperative

ActiveSingularDualPlural
Firstjaṅkṣāṇi jaṅkṣāva jaṅkṣāma
Secondjaṅkṣa jaṅkṣatam jaṅkṣata
Thirdjaṅkṣatu jaṅkṣatām jaṅkṣantu


MiddleSingularDualPlural
Firstjaṅkṣai jaṅkṣāvahai jaṅkṣāmahai
Secondjaṅkṣasva jaṅkṣethām jaṅkṣadhvam
Thirdjaṅkṣatām jaṅkṣetām jaṅkṣantām


PassiveSingularDualPlural
Firstjaṅkṣyai jaṅkṣyāvahai jaṅkṣyāmahai
Secondjaṅkṣyasva jaṅkṣyethām jaṅkṣyadhvam
Thirdjaṅkṣyatām jaṅkṣyetām jaṅkṣyantām


Future

ActiveSingularDualPlural
Firstjaṅkṣiṣyāmi jaṅkṣiṣyāvaḥ jaṅkṣiṣyāmaḥ
Secondjaṅkṣiṣyasi jaṅkṣiṣyathaḥ jaṅkṣiṣyatha
Thirdjaṅkṣiṣyati jaṅkṣiṣyataḥ jaṅkṣiṣyanti


MiddleSingularDualPlural
Firstjaṅkṣiṣye jaṅkṣiṣyāvahe jaṅkṣiṣyāmahe
Secondjaṅkṣiṣyase jaṅkṣiṣyethe jaṅkṣiṣyadhve
Thirdjaṅkṣiṣyate jaṅkṣiṣyete jaṅkṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjaṅkṣitāsmi jaṅkṣitāsvaḥ jaṅkṣitāsmaḥ
Secondjaṅkṣitāsi jaṅkṣitāsthaḥ jaṅkṣitāstha
Thirdjaṅkṣitā jaṅkṣitārau jaṅkṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstjajaṅkṣa jajaṅkṣiva jajaṅkṣima
Secondjajaṅkṣitha jajaṅkṣathuḥ jajaṅkṣa
Thirdjajaṅkṣa jajaṅkṣatuḥ jajaṅkṣuḥ


MiddleSingularDualPlural
Firstjajaṅkṣe jajaṅkṣivahe jajaṅkṣimahe
Secondjajaṅkṣiṣe jajaṅkṣāthe jajaṅkṣidhve
Thirdjajaṅkṣe jajaṅkṣāte jajaṅkṣire


Benedictive

ActiveSingularDualPlural
Firstjaṅkṣyāsam jaṅkṣyāsva jaṅkṣyāsma
Secondjaṅkṣyāḥ jaṅkṣyāstam jaṅkṣyāsta
Thirdjaṅkṣyāt jaṅkṣyāstām jaṅkṣyāsuḥ

Participles

Past Passive Participle
jaṅkṣita m. n. jaṅkṣitā f.

Past Active Participle
jaṅkṣitavat m. n. jaṅkṣitavatī f.

Present Active Participle
jaṅkṣat m. n. jaṅkṣantī f.

Present Middle Participle
jaṅkṣamāṇa m. n. jaṅkṣamāṇā f.

Present Passive Participle
jaṅkṣyamāṇa m. n. jaṅkṣyamāṇā f.

Future Active Participle
jaṅkṣiṣyat m. n. jaṅkṣiṣyantī f.

Future Middle Participle
jaṅkṣiṣyamāṇa m. n. jaṅkṣiṣyamāṇā f.

Future Passive Participle
jaṅkṣitavya m. n. jaṅkṣitavyā f.

Future Passive Participle
jaṅkṣya m. n. jaṅkṣyā f.

Future Passive Participle
jaṅkṣaṇīya m. n. jaṅkṣaṇīyā f.

Perfect Active Participle
jajaṅkṣvas m. n. jajaṅkṣuṣī f.

Perfect Middle Participle
jajaṅkṣāṇa m. n. jajaṅkṣāṇā f.

Indeclinable forms

Infinitive
jaṅkṣitum

Absolutive
jaṅkṣitvā

Absolutive
-jaṅkṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria