Declension table of ?jajaṅkṣāṇa

Deva

NeuterSingularDualPlural
Nominativejajaṅkṣāṇam jajaṅkṣāṇe jajaṅkṣāṇāni
Vocativejajaṅkṣāṇa jajaṅkṣāṇe jajaṅkṣāṇāni
Accusativejajaṅkṣāṇam jajaṅkṣāṇe jajaṅkṣāṇāni
Instrumentaljajaṅkṣāṇena jajaṅkṣāṇābhyām jajaṅkṣāṇaiḥ
Dativejajaṅkṣāṇāya jajaṅkṣāṇābhyām jajaṅkṣāṇebhyaḥ
Ablativejajaṅkṣāṇāt jajaṅkṣāṇābhyām jajaṅkṣāṇebhyaḥ
Genitivejajaṅkṣāṇasya jajaṅkṣāṇayoḥ jajaṅkṣāṇānām
Locativejajaṅkṣāṇe jajaṅkṣāṇayoḥ jajaṅkṣāṇeṣu

Compound jajaṅkṣāṇa -

Adverb -jajaṅkṣāṇam -jajaṅkṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria