Declension table of ?jaṅkṣiṣyat

Deva

MasculineSingularDualPlural
Nominativejaṅkṣiṣyan jaṅkṣiṣyantau jaṅkṣiṣyantaḥ
Vocativejaṅkṣiṣyan jaṅkṣiṣyantau jaṅkṣiṣyantaḥ
Accusativejaṅkṣiṣyantam jaṅkṣiṣyantau jaṅkṣiṣyataḥ
Instrumentaljaṅkṣiṣyatā jaṅkṣiṣyadbhyām jaṅkṣiṣyadbhiḥ
Dativejaṅkṣiṣyate jaṅkṣiṣyadbhyām jaṅkṣiṣyadbhyaḥ
Ablativejaṅkṣiṣyataḥ jaṅkṣiṣyadbhyām jaṅkṣiṣyadbhyaḥ
Genitivejaṅkṣiṣyataḥ jaṅkṣiṣyatoḥ jaṅkṣiṣyatām
Locativejaṅkṣiṣyati jaṅkṣiṣyatoḥ jaṅkṣiṣyatsu

Compound jaṅkṣiṣyat -

Adverb -jaṅkṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria