Declension table of ?jaṅkṣita

Deva

MasculineSingularDualPlural
Nominativejaṅkṣitaḥ jaṅkṣitau jaṅkṣitāḥ
Vocativejaṅkṣita jaṅkṣitau jaṅkṣitāḥ
Accusativejaṅkṣitam jaṅkṣitau jaṅkṣitān
Instrumentaljaṅkṣitena jaṅkṣitābhyām jaṅkṣitaiḥ jaṅkṣitebhiḥ
Dativejaṅkṣitāya jaṅkṣitābhyām jaṅkṣitebhyaḥ
Ablativejaṅkṣitāt jaṅkṣitābhyām jaṅkṣitebhyaḥ
Genitivejaṅkṣitasya jaṅkṣitayoḥ jaṅkṣitānām
Locativejaṅkṣite jaṅkṣitayoḥ jaṅkṣiteṣu

Compound jaṅkṣita -

Adverb -jaṅkṣitam -jaṅkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria