Declension table of ?jaṅkṣamāṇā

Deva

FeminineSingularDualPlural
Nominativejaṅkṣamāṇā jaṅkṣamāṇe jaṅkṣamāṇāḥ
Vocativejaṅkṣamāṇe jaṅkṣamāṇe jaṅkṣamāṇāḥ
Accusativejaṅkṣamāṇām jaṅkṣamāṇe jaṅkṣamāṇāḥ
Instrumentaljaṅkṣamāṇayā jaṅkṣamāṇābhyām jaṅkṣamāṇābhiḥ
Dativejaṅkṣamāṇāyai jaṅkṣamāṇābhyām jaṅkṣamāṇābhyaḥ
Ablativejaṅkṣamāṇāyāḥ jaṅkṣamāṇābhyām jaṅkṣamāṇābhyaḥ
Genitivejaṅkṣamāṇāyāḥ jaṅkṣamāṇayoḥ jaṅkṣamāṇānām
Locativejaṅkṣamāṇāyām jaṅkṣamāṇayoḥ jaṅkṣamāṇāsu

Adverb -jaṅkṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria