Declension table of ?jaṅkṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativejaṅkṣiṣyantī jaṅkṣiṣyantyau jaṅkṣiṣyantyaḥ
Vocativejaṅkṣiṣyanti jaṅkṣiṣyantyau jaṅkṣiṣyantyaḥ
Accusativejaṅkṣiṣyantīm jaṅkṣiṣyantyau jaṅkṣiṣyantīḥ
Instrumentaljaṅkṣiṣyantyā jaṅkṣiṣyantībhyām jaṅkṣiṣyantībhiḥ
Dativejaṅkṣiṣyantyai jaṅkṣiṣyantībhyām jaṅkṣiṣyantībhyaḥ
Ablativejaṅkṣiṣyantyāḥ jaṅkṣiṣyantībhyām jaṅkṣiṣyantībhyaḥ
Genitivejaṅkṣiṣyantyāḥ jaṅkṣiṣyantyoḥ jaṅkṣiṣyantīnām
Locativejaṅkṣiṣyantyām jaṅkṣiṣyantyoḥ jaṅkṣiṣyantīṣu

Compound jaṅkṣiṣyanti - jaṅkṣiṣyantī -

Adverb -jaṅkṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria