Declension table of ?jaṅkṣitā

Deva

FeminineSingularDualPlural
Nominativejaṅkṣitā jaṅkṣite jaṅkṣitāḥ
Vocativejaṅkṣite jaṅkṣite jaṅkṣitāḥ
Accusativejaṅkṣitām jaṅkṣite jaṅkṣitāḥ
Instrumentaljaṅkṣitayā jaṅkṣitābhyām jaṅkṣitābhiḥ
Dativejaṅkṣitāyai jaṅkṣitābhyām jaṅkṣitābhyaḥ
Ablativejaṅkṣitāyāḥ jaṅkṣitābhyām jaṅkṣitābhyaḥ
Genitivejaṅkṣitāyāḥ jaṅkṣitayoḥ jaṅkṣitānām
Locativejaṅkṣitāyām jaṅkṣitayoḥ jaṅkṣitāsu

Adverb -jaṅkṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria