Declension table of ?jaṅkṣitavat

Deva

MasculineSingularDualPlural
Nominativejaṅkṣitavān jaṅkṣitavantau jaṅkṣitavantaḥ
Vocativejaṅkṣitavan jaṅkṣitavantau jaṅkṣitavantaḥ
Accusativejaṅkṣitavantam jaṅkṣitavantau jaṅkṣitavataḥ
Instrumentaljaṅkṣitavatā jaṅkṣitavadbhyām jaṅkṣitavadbhiḥ
Dativejaṅkṣitavate jaṅkṣitavadbhyām jaṅkṣitavadbhyaḥ
Ablativejaṅkṣitavataḥ jaṅkṣitavadbhyām jaṅkṣitavadbhyaḥ
Genitivejaṅkṣitavataḥ jaṅkṣitavatoḥ jaṅkṣitavatām
Locativejaṅkṣitavati jaṅkṣitavatoḥ jaṅkṣitavatsu

Compound jaṅkṣitavat -

Adverb -jaṅkṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria