तिङन्तावली ?जङ्क्ष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमजङ्क्षति जङ्क्षतः जङ्क्षन्ति
मध्यमजङ्क्षसि जङ्क्षथः जङ्क्षथ
उत्तमजङ्क्षामि जङ्क्षावः जङ्क्षामः


आत्मनेपदेएकद्विबहु
प्रथमजङ्क्षते जङ्क्षेते जङ्क्षन्ते
मध्यमजङ्क्षसे जङ्क्षेथे जङ्क्षध्वे
उत्तमजङ्क्षे जङ्क्षावहे जङ्क्षामहे


कर्मणिएकद्विबहु
प्रथमजङ्क्ष्यते जङ्क्ष्येते जङ्क्ष्यन्ते
मध्यमजङ्क्ष्यसे जङ्क्ष्येथे जङ्क्ष्यध्वे
उत्तमजङ्क्ष्ये जङ्क्ष्यावहे जङ्क्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजङ्क्षत् अजङ्क्षताम् अजङ्क्षन्
मध्यमअजङ्क्षः अजङ्क्षतम् अजङ्क्षत
उत्तमअजङ्क्षम् अजङ्क्षाव अजङ्क्षाम


आत्मनेपदेएकद्विबहु
प्रथमअजङ्क्षत अजङ्क्षेताम् अजङ्क्षन्त
मध्यमअजङ्क्षथाः अजङ्क्षेथाम् अजङ्क्षध्वम्
उत्तमअजङ्क्षे अजङ्क्षावहि अजङ्क्षामहि


कर्मणिएकद्विबहु
प्रथमअजङ्क्ष्यत अजङ्क्ष्येताम् अजङ्क्ष्यन्त
मध्यमअजङ्क्ष्यथाः अजङ्क्ष्येथाम् अजङ्क्ष्यध्वम्
उत्तमअजङ्क्ष्ये अजङ्क्ष्यावहि अजङ्क्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजङ्क्षेत् जङ्क्षेताम् जङ्क्षेयुः
मध्यमजङ्क्षेः जङ्क्षेतम् जङ्क्षेत
उत्तमजङ्क्षेयम् जङ्क्षेव जङ्क्षेम


आत्मनेपदेएकद्विबहु
प्रथमजङ्क्षेत जङ्क्षेयाताम् जङ्क्षेरन्
मध्यमजङ्क्षेथाः जङ्क्षेयाथाम् जङ्क्षेध्वम्
उत्तमजङ्क्षेय जङ्क्षेवहि जङ्क्षेमहि


कर्मणिएकद्विबहु
प्रथमजङ्क्ष्येत जङ्क्ष्येयाताम् जङ्क्ष्येरन्
मध्यमजङ्क्ष्येथाः जङ्क्ष्येयाथाम् जङ्क्ष्येध्वम्
उत्तमजङ्क्ष्येय जङ्क्ष्येवहि जङ्क्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजङ्क्षतु जङ्क्षताम् जङ्क्षन्तु
मध्यमजङ्क्ष जङ्क्षतम् जङ्क्षत
उत्तमजङ्क्षाणि जङ्क्षाव जङ्क्षाम


आत्मनेपदेएकद्विबहु
प्रथमजङ्क्षताम् जङ्क्षेताम् जङ्क्षन्ताम्
मध्यमजङ्क्षस्व जङ्क्षेथाम् जङ्क्षध्वम्
उत्तमजङ्क्षै जङ्क्षावहै जङ्क्षामहै


कर्मणिएकद्विबहु
प्रथमजङ्क्ष्यताम् जङ्क्ष्येताम् जङ्क्ष्यन्ताम्
मध्यमजङ्क्ष्यस्व जङ्क्ष्येथाम् जङ्क्ष्यध्वम्
उत्तमजङ्क्ष्यै जङ्क्ष्यावहै जङ्क्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजङ्क्षिष्यति जङ्क्षिष्यतः जङ्क्षिष्यन्ति
मध्यमजङ्क्षिष्यसि जङ्क्षिष्यथः जङ्क्षिष्यथ
उत्तमजङ्क्षिष्यामि जङ्क्षिष्यावः जङ्क्षिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमजङ्क्षिष्यते जङ्क्षिष्येते जङ्क्षिष्यन्ते
मध्यमजङ्क्षिष्यसे जङ्क्षिष्येथे जङ्क्षिष्यध्वे
उत्तमजङ्क्षिष्ये जङ्क्षिष्यावहे जङ्क्षिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमजङ्क्षिता जङ्क्षितारौ जङ्क्षितारः
मध्यमजङ्क्षितासि जङ्क्षितास्थः जङ्क्षितास्थ
उत्तमजङ्क्षितास्मि जङ्क्षितास्वः जङ्क्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजजङ्क्ष जजङ्क्षतुः जजङ्क्षुः
मध्यमजजङ्क्षिथ जजङ्क्षथुः जजङ्क्ष
उत्तमजजङ्क्ष जजङ्क्षिव जजङ्क्षिम


आत्मनेपदेएकद्विबहु
प्रथमजजङ्क्षे जजङ्क्षाते जजङ्क्षिरे
मध्यमजजङ्क्षिषे जजङ्क्षाथे जजङ्क्षिध्वे
उत्तमजजङ्क्षे जजङ्क्षिवहे जजङ्क्षिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमजङ्क्ष्यात् जङ्क्ष्यास्ताम् जङ्क्ष्यासुः
मध्यमजङ्क्ष्याः जङ्क्ष्यास्तम् जङ्क्ष्यास्त
उत्तमजङ्क्ष्यासम् जङ्क्ष्यास्व जङ्क्ष्यास्म

कृदन्त

क्त
जङ्क्षित m. n. जङ्क्षिता f.

क्तवतु
जङ्क्षितवत् m. n. जङ्क्षितवती f.

शतृ
जङ्क्षत् m. n. जङ्क्षन्ती f.

शानच्
जङ्क्षमाण m. n. जङ्क्षमाणा f.

शानच् कर्मणि
जङ्क्ष्यमाण m. n. जङ्क्ष्यमाणा f.

लुडादेश पर
जङ्क्षिष्यत् m. n. जङ्क्षिष्यन्ती f.

लुडादेश आत्म
जङ्क्षिष्यमाण m. n. जङ्क्षिष्यमाणा f.

तव्य
जङ्क्षितव्य m. n. जङ्क्षितव्या f.

यत्
जङ्क्ष्य m. n. जङ्क्ष्या f.

अनीयर्
जङ्क्षणीय m. n. जङ्क्षणीया f.

लिडादेश पर
जजङ्क्ष्वस् m. n. जजङ्क्षुषी f.

लिडादेश आत्म
जजङ्क्षाण m. n. जजङ्क्षाणा f.

अव्यय

तुमुन्
जङ्क्षितुम्

क्त्वा
जङ्क्षित्वा

ल्यप्
॰जङ्क्ष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria