Declension table of ?jaṅkṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejaṅkṣiṣyamāṇam jaṅkṣiṣyamāṇe jaṅkṣiṣyamāṇāni
Vocativejaṅkṣiṣyamāṇa jaṅkṣiṣyamāṇe jaṅkṣiṣyamāṇāni
Accusativejaṅkṣiṣyamāṇam jaṅkṣiṣyamāṇe jaṅkṣiṣyamāṇāni
Instrumentaljaṅkṣiṣyamāṇena jaṅkṣiṣyamāṇābhyām jaṅkṣiṣyamāṇaiḥ
Dativejaṅkṣiṣyamāṇāya jaṅkṣiṣyamāṇābhyām jaṅkṣiṣyamāṇebhyaḥ
Ablativejaṅkṣiṣyamāṇāt jaṅkṣiṣyamāṇābhyām jaṅkṣiṣyamāṇebhyaḥ
Genitivejaṅkṣiṣyamāṇasya jaṅkṣiṣyamāṇayoḥ jaṅkṣiṣyamāṇānām
Locativejaṅkṣiṣyamāṇe jaṅkṣiṣyamāṇayoḥ jaṅkṣiṣyamāṇeṣu

Compound jaṅkṣiṣyamāṇa -

Adverb -jaṅkṣiṣyamāṇam -jaṅkṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria