Declension table of ?jajaṅkṣvas

Deva

NeuterSingularDualPlural
Nominativejajaṅkṣvat jajaṅkṣuṣī jajaṅkṣvāṃsi
Vocativejajaṅkṣvat jajaṅkṣuṣī jajaṅkṣvāṃsi
Accusativejajaṅkṣvat jajaṅkṣuṣī jajaṅkṣvāṃsi
Instrumentaljajaṅkṣuṣā jajaṅkṣvadbhyām jajaṅkṣvadbhiḥ
Dativejajaṅkṣuṣe jajaṅkṣvadbhyām jajaṅkṣvadbhyaḥ
Ablativejajaṅkṣuṣaḥ jajaṅkṣvadbhyām jajaṅkṣvadbhyaḥ
Genitivejajaṅkṣuṣaḥ jajaṅkṣuṣoḥ jajaṅkṣuṣām
Locativejajaṅkṣuṣi jajaṅkṣuṣoḥ jajaṅkṣvatsu

Compound jajaṅkṣvat -

Adverb -jajaṅkṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria