Conjugation tables of ?dhūṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhūṣayāmi dhūṣayāvaḥ dhūṣayāmaḥ
Seconddhūṣayasi dhūṣayathaḥ dhūṣayatha
Thirddhūṣayati dhūṣayataḥ dhūṣayanti


MiddleSingularDualPlural
Firstdhūṣaye dhūṣayāvahe dhūṣayāmahe
Seconddhūṣayase dhūṣayethe dhūṣayadhve
Thirddhūṣayate dhūṣayete dhūṣayante


PassiveSingularDualPlural
Firstdhūṣye dhūṣyāvahe dhūṣyāmahe
Seconddhūṣyase dhūṣyethe dhūṣyadhve
Thirddhūṣyate dhūṣyete dhūṣyante


Imperfect

ActiveSingularDualPlural
Firstadhūṣayam adhūṣayāva adhūṣayāma
Secondadhūṣayaḥ adhūṣayatam adhūṣayata
Thirdadhūṣayat adhūṣayatām adhūṣayan


MiddleSingularDualPlural
Firstadhūṣaye adhūṣayāvahi adhūṣayāmahi
Secondadhūṣayathāḥ adhūṣayethām adhūṣayadhvam
Thirdadhūṣayata adhūṣayetām adhūṣayanta


PassiveSingularDualPlural
Firstadhūṣye adhūṣyāvahi adhūṣyāmahi
Secondadhūṣyathāḥ adhūṣyethām adhūṣyadhvam
Thirdadhūṣyata adhūṣyetām adhūṣyanta


Optative

ActiveSingularDualPlural
Firstdhūṣayeyam dhūṣayeva dhūṣayema
Seconddhūṣayeḥ dhūṣayetam dhūṣayeta
Thirddhūṣayet dhūṣayetām dhūṣayeyuḥ


MiddleSingularDualPlural
Firstdhūṣayeya dhūṣayevahi dhūṣayemahi
Seconddhūṣayethāḥ dhūṣayeyāthām dhūṣayedhvam
Thirddhūṣayeta dhūṣayeyātām dhūṣayeran


PassiveSingularDualPlural
Firstdhūṣyeya dhūṣyevahi dhūṣyemahi
Seconddhūṣyethāḥ dhūṣyeyāthām dhūṣyedhvam
Thirddhūṣyeta dhūṣyeyātām dhūṣyeran


Imperative

ActiveSingularDualPlural
Firstdhūṣayāṇi dhūṣayāva dhūṣayāma
Seconddhūṣaya dhūṣayatam dhūṣayata
Thirddhūṣayatu dhūṣayatām dhūṣayantu


MiddleSingularDualPlural
Firstdhūṣayai dhūṣayāvahai dhūṣayāmahai
Seconddhūṣayasva dhūṣayethām dhūṣayadhvam
Thirddhūṣayatām dhūṣayetām dhūṣayantām


PassiveSingularDualPlural
Firstdhūṣyai dhūṣyāvahai dhūṣyāmahai
Seconddhūṣyasva dhūṣyethām dhūṣyadhvam
Thirddhūṣyatām dhūṣyetām dhūṣyantām


Future

ActiveSingularDualPlural
Firstdhūṣayiṣyāmi dhūṣayiṣyāvaḥ dhūṣayiṣyāmaḥ
Seconddhūṣayiṣyasi dhūṣayiṣyathaḥ dhūṣayiṣyatha
Thirddhūṣayiṣyati dhūṣayiṣyataḥ dhūṣayiṣyanti


MiddleSingularDualPlural
Firstdhūṣayiṣye dhūṣayiṣyāvahe dhūṣayiṣyāmahe
Seconddhūṣayiṣyase dhūṣayiṣyethe dhūṣayiṣyadhve
Thirddhūṣayiṣyate dhūṣayiṣyete dhūṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhūṣayitāsmi dhūṣayitāsvaḥ dhūṣayitāsmaḥ
Seconddhūṣayitāsi dhūṣayitāsthaḥ dhūṣayitāstha
Thirddhūṣayitā dhūṣayitārau dhūṣayitāraḥ

Participles

Past Passive Participle
dhūṣita m. n. dhūṣitā f.

Past Active Participle
dhūṣitavat m. n. dhūṣitavatī f.

Present Active Participle
dhūṣayat m. n. dhūṣayantī f.

Present Middle Participle
dhūṣayamāṇa m. n. dhūṣayamāṇā f.

Present Passive Participle
dhūṣyamāṇa m. n. dhūṣyamāṇā f.

Future Active Participle
dhūṣayiṣyat m. n. dhūṣayiṣyantī f.

Future Middle Participle
dhūṣayiṣyamāṇa m. n. dhūṣayiṣyamāṇā f.

Future Passive Participle
dhūṣayitavya m. n. dhūṣayitavyā f.

Future Passive Participle
dhūṣya m. n. dhūṣyā f.

Future Passive Participle
dhūṣaṇīya m. n. dhūṣaṇīyā f.

Indeclinable forms

Infinitive
dhūṣayitum

Absolutive
dhūṣayitvā

Absolutive
-dhūṣya

Periphrastic Perfect
dhūṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria