Declension table of ?dhūṣayamāṇa

Deva

MasculineSingularDualPlural
Nominativedhūṣayamāṇaḥ dhūṣayamāṇau dhūṣayamāṇāḥ
Vocativedhūṣayamāṇa dhūṣayamāṇau dhūṣayamāṇāḥ
Accusativedhūṣayamāṇam dhūṣayamāṇau dhūṣayamāṇān
Instrumentaldhūṣayamāṇena dhūṣayamāṇābhyām dhūṣayamāṇaiḥ dhūṣayamāṇebhiḥ
Dativedhūṣayamāṇāya dhūṣayamāṇābhyām dhūṣayamāṇebhyaḥ
Ablativedhūṣayamāṇāt dhūṣayamāṇābhyām dhūṣayamāṇebhyaḥ
Genitivedhūṣayamāṇasya dhūṣayamāṇayoḥ dhūṣayamāṇānām
Locativedhūṣayamāṇe dhūṣayamāṇayoḥ dhūṣayamāṇeṣu

Compound dhūṣayamāṇa -

Adverb -dhūṣayamāṇam -dhūṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria