Declension table of ?dhūṣayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedhūṣayiṣyamāṇaḥ dhūṣayiṣyamāṇau dhūṣayiṣyamāṇāḥ
Vocativedhūṣayiṣyamāṇa dhūṣayiṣyamāṇau dhūṣayiṣyamāṇāḥ
Accusativedhūṣayiṣyamāṇam dhūṣayiṣyamāṇau dhūṣayiṣyamāṇān
Instrumentaldhūṣayiṣyamāṇena dhūṣayiṣyamāṇābhyām dhūṣayiṣyamāṇaiḥ dhūṣayiṣyamāṇebhiḥ
Dativedhūṣayiṣyamāṇāya dhūṣayiṣyamāṇābhyām dhūṣayiṣyamāṇebhyaḥ
Ablativedhūṣayiṣyamāṇāt dhūṣayiṣyamāṇābhyām dhūṣayiṣyamāṇebhyaḥ
Genitivedhūṣayiṣyamāṇasya dhūṣayiṣyamāṇayoḥ dhūṣayiṣyamāṇānām
Locativedhūṣayiṣyamāṇe dhūṣayiṣyamāṇayoḥ dhūṣayiṣyamāṇeṣu

Compound dhūṣayiṣyamāṇa -

Adverb -dhūṣayiṣyamāṇam -dhūṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria