Declension table of ?dhūṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedhūṣyamāṇā dhūṣyamāṇe dhūṣyamāṇāḥ
Vocativedhūṣyamāṇe dhūṣyamāṇe dhūṣyamāṇāḥ
Accusativedhūṣyamāṇām dhūṣyamāṇe dhūṣyamāṇāḥ
Instrumentaldhūṣyamāṇayā dhūṣyamāṇābhyām dhūṣyamāṇābhiḥ
Dativedhūṣyamāṇāyai dhūṣyamāṇābhyām dhūṣyamāṇābhyaḥ
Ablativedhūṣyamāṇāyāḥ dhūṣyamāṇābhyām dhūṣyamāṇābhyaḥ
Genitivedhūṣyamāṇāyāḥ dhūṣyamāṇayoḥ dhūṣyamāṇānām
Locativedhūṣyamāṇāyām dhūṣyamāṇayoḥ dhūṣyamāṇāsu

Adverb -dhūṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria