Declension table of ?dhūṣita

Deva

MasculineSingularDualPlural
Nominativedhūṣitaḥ dhūṣitau dhūṣitāḥ
Vocativedhūṣita dhūṣitau dhūṣitāḥ
Accusativedhūṣitam dhūṣitau dhūṣitān
Instrumentaldhūṣitena dhūṣitābhyām dhūṣitaiḥ dhūṣitebhiḥ
Dativedhūṣitāya dhūṣitābhyām dhūṣitebhyaḥ
Ablativedhūṣitāt dhūṣitābhyām dhūṣitebhyaḥ
Genitivedhūṣitasya dhūṣitayoḥ dhūṣitānām
Locativedhūṣite dhūṣitayoḥ dhūṣiteṣu

Compound dhūṣita -

Adverb -dhūṣitam -dhūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria