Declension table of ?dhūṣitavat

Deva

MasculineSingularDualPlural
Nominativedhūṣitavān dhūṣitavantau dhūṣitavantaḥ
Vocativedhūṣitavan dhūṣitavantau dhūṣitavantaḥ
Accusativedhūṣitavantam dhūṣitavantau dhūṣitavataḥ
Instrumentaldhūṣitavatā dhūṣitavadbhyām dhūṣitavadbhiḥ
Dativedhūṣitavate dhūṣitavadbhyām dhūṣitavadbhyaḥ
Ablativedhūṣitavataḥ dhūṣitavadbhyām dhūṣitavadbhyaḥ
Genitivedhūṣitavataḥ dhūṣitavatoḥ dhūṣitavatām
Locativedhūṣitavati dhūṣitavatoḥ dhūṣitavatsu

Compound dhūṣitavat -

Adverb -dhūṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria