Declension table of ?dhūṣitavatī

Deva

FeminineSingularDualPlural
Nominativedhūṣitavatī dhūṣitavatyau dhūṣitavatyaḥ
Vocativedhūṣitavati dhūṣitavatyau dhūṣitavatyaḥ
Accusativedhūṣitavatīm dhūṣitavatyau dhūṣitavatīḥ
Instrumentaldhūṣitavatyā dhūṣitavatībhyām dhūṣitavatībhiḥ
Dativedhūṣitavatyai dhūṣitavatībhyām dhūṣitavatībhyaḥ
Ablativedhūṣitavatyāḥ dhūṣitavatībhyām dhūṣitavatībhyaḥ
Genitivedhūṣitavatyāḥ dhūṣitavatyoḥ dhūṣitavatīnām
Locativedhūṣitavatyām dhūṣitavatyoḥ dhūṣitavatīṣu

Compound dhūṣitavati - dhūṣitavatī -

Adverb -dhūṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria