Declension table of ?dhūṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedhūṣayiṣyamāṇā dhūṣayiṣyamāṇe dhūṣayiṣyamāṇāḥ
Vocativedhūṣayiṣyamāṇe dhūṣayiṣyamāṇe dhūṣayiṣyamāṇāḥ
Accusativedhūṣayiṣyamāṇām dhūṣayiṣyamāṇe dhūṣayiṣyamāṇāḥ
Instrumentaldhūṣayiṣyamāṇayā dhūṣayiṣyamāṇābhyām dhūṣayiṣyamāṇābhiḥ
Dativedhūṣayiṣyamāṇāyai dhūṣayiṣyamāṇābhyām dhūṣayiṣyamāṇābhyaḥ
Ablativedhūṣayiṣyamāṇāyāḥ dhūṣayiṣyamāṇābhyām dhūṣayiṣyamāṇābhyaḥ
Genitivedhūṣayiṣyamāṇāyāḥ dhūṣayiṣyamāṇayoḥ dhūṣayiṣyamāṇānām
Locativedhūṣayiṣyamāṇāyām dhūṣayiṣyamāṇayoḥ dhūṣayiṣyamāṇāsu

Adverb -dhūṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria