Declension table of ?dhūṣita

Deva

NeuterSingularDualPlural
Nominativedhūṣitam dhūṣite dhūṣitāni
Vocativedhūṣita dhūṣite dhūṣitāni
Accusativedhūṣitam dhūṣite dhūṣitāni
Instrumentaldhūṣitena dhūṣitābhyām dhūṣitaiḥ
Dativedhūṣitāya dhūṣitābhyām dhūṣitebhyaḥ
Ablativedhūṣitāt dhūṣitābhyām dhūṣitebhyaḥ
Genitivedhūṣitasya dhūṣitayoḥ dhūṣitānām
Locativedhūṣite dhūṣitayoḥ dhūṣiteṣu

Compound dhūṣita -

Adverb -dhūṣitam -dhūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria