Declension table of ?dhūṣayat

Deva

MasculineSingularDualPlural
Nominativedhūṣayan dhūṣayantau dhūṣayantaḥ
Vocativedhūṣayan dhūṣayantau dhūṣayantaḥ
Accusativedhūṣayantam dhūṣayantau dhūṣayataḥ
Instrumentaldhūṣayatā dhūṣayadbhyām dhūṣayadbhiḥ
Dativedhūṣayate dhūṣayadbhyām dhūṣayadbhyaḥ
Ablativedhūṣayataḥ dhūṣayadbhyām dhūṣayadbhyaḥ
Genitivedhūṣayataḥ dhūṣayatoḥ dhūṣayatām
Locativedhūṣayati dhūṣayatoḥ dhūṣayatsu

Compound dhūṣayat -

Adverb -dhūṣayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria