Declension table of ?dhūṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedhūṣyamāṇam dhūṣyamāṇe dhūṣyamāṇāni
Vocativedhūṣyamāṇa dhūṣyamāṇe dhūṣyamāṇāni
Accusativedhūṣyamāṇam dhūṣyamāṇe dhūṣyamāṇāni
Instrumentaldhūṣyamāṇena dhūṣyamāṇābhyām dhūṣyamāṇaiḥ
Dativedhūṣyamāṇāya dhūṣyamāṇābhyām dhūṣyamāṇebhyaḥ
Ablativedhūṣyamāṇāt dhūṣyamāṇābhyām dhūṣyamāṇebhyaḥ
Genitivedhūṣyamāṇasya dhūṣyamāṇayoḥ dhūṣyamāṇānām
Locativedhūṣyamāṇe dhūṣyamāṇayoḥ dhūṣyamāṇeṣu

Compound dhūṣyamāṇa -

Adverb -dhūṣyamāṇam -dhūṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria