Conjugation tables of ?dhurv

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhurvāmi dhurvāvaḥ dhurvāmaḥ
Seconddhurvasi dhurvathaḥ dhurvatha
Thirddhurvati dhurvataḥ dhurvanti


MiddleSingularDualPlural
Firstdhurve dhurvāvahe dhurvāmahe
Seconddhurvase dhurvethe dhurvadhve
Thirddhurvate dhurvete dhurvante


PassiveSingularDualPlural
Firstdhurvye dhurvyāvahe dhurvyāmahe
Seconddhurvyase dhurvyethe dhurvyadhve
Thirddhurvyate dhurvyete dhurvyante


Imperfect

ActiveSingularDualPlural
Firstadhurvam adhurvāva adhurvāma
Secondadhurvaḥ adhurvatam adhurvata
Thirdadhurvat adhurvatām adhurvan


MiddleSingularDualPlural
Firstadhurve adhurvāvahi adhurvāmahi
Secondadhurvathāḥ adhurvethām adhurvadhvam
Thirdadhurvata adhurvetām adhurvanta


PassiveSingularDualPlural
Firstadhurvye adhurvyāvahi adhurvyāmahi
Secondadhurvyathāḥ adhurvyethām adhurvyadhvam
Thirdadhurvyata adhurvyetām adhurvyanta


Optative

ActiveSingularDualPlural
Firstdhurveyam dhurveva dhurvema
Seconddhurveḥ dhurvetam dhurveta
Thirddhurvet dhurvetām dhurveyuḥ


MiddleSingularDualPlural
Firstdhurveya dhurvevahi dhurvemahi
Seconddhurvethāḥ dhurveyāthām dhurvedhvam
Thirddhurveta dhurveyātām dhurveran


PassiveSingularDualPlural
Firstdhurvyeya dhurvyevahi dhurvyemahi
Seconddhurvyethāḥ dhurvyeyāthām dhurvyedhvam
Thirddhurvyeta dhurvyeyātām dhurvyeran


Imperative

ActiveSingularDualPlural
Firstdhurvāṇi dhurvāva dhurvāma
Seconddhurva dhurvatam dhurvata
Thirddhurvatu dhurvatām dhurvantu


MiddleSingularDualPlural
Firstdhurvai dhurvāvahai dhurvāmahai
Seconddhurvasva dhurvethām dhurvadhvam
Thirddhurvatām dhurvetām dhurvantām


PassiveSingularDualPlural
Firstdhurvyai dhurvyāvahai dhurvyāmahai
Seconddhurvyasva dhurvyethām dhurvyadhvam
Thirddhurvyatām dhurvyetām dhurvyantām


Future

ActiveSingularDualPlural
Firstdhurviṣyāmi dhurviṣyāvaḥ dhurviṣyāmaḥ
Seconddhurviṣyasi dhurviṣyathaḥ dhurviṣyatha
Thirddhurviṣyati dhurviṣyataḥ dhurviṣyanti


MiddleSingularDualPlural
Firstdhurviṣye dhurviṣyāvahe dhurviṣyāmahe
Seconddhurviṣyase dhurviṣyethe dhurviṣyadhve
Thirddhurviṣyate dhurviṣyete dhurviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhurvitāsmi dhurvitāsvaḥ dhurvitāsmaḥ
Seconddhurvitāsi dhurvitāsthaḥ dhurvitāstha
Thirddhurvitā dhurvitārau dhurvitāraḥ


Perfect

ActiveSingularDualPlural
Firstdudhurva dudhurviva dudhurvima
Seconddudhurvitha dudhurvathuḥ dudhurva
Thirddudhurva dudhurvatuḥ dudhurvuḥ


MiddleSingularDualPlural
Firstdudhurve dudhurvivahe dudhurvimahe
Seconddudhurviṣe dudhurvāthe dudhurvidhve
Thirddudhurve dudhurvāte dudhurvire


Benedictive

ActiveSingularDualPlural
Firstdhurvyāsam dhurvyāsva dhurvyāsma
Seconddhurvyāḥ dhurvyāstam dhurvyāsta
Thirddhurvyāt dhurvyāstām dhurvyāsuḥ

Participles

Past Passive Participle
dhurvita m. n. dhurvitā f.

Past Active Participle
dhurvitavat m. n. dhurvitavatī f.

Present Active Participle
dhurvat m. n. dhurvantī f.

Present Middle Participle
dhurvamāṇa m. n. dhurvamāṇā f.

Present Passive Participle
dhurvyamāṇa m. n. dhurvyamāṇā f.

Future Active Participle
dhurviṣyat m. n. dhurviṣyantī f.

Future Middle Participle
dhurviṣyamāṇa m. n. dhurviṣyamāṇā f.

Future Passive Participle
dhurvitavya m. n. dhurvitavyā f.

Future Passive Participle
dhurvya m. n. dhurvyā f.

Future Passive Participle
dhurvaṇīya m. n. dhurvaṇīyā f.

Perfect Active Participle
dudhurvvas m. n. dudhurvuṣī f.

Perfect Middle Participle
dudhurvāṇa m. n. dudhurvāṇā f.

Indeclinable forms

Infinitive
dhurvitum

Absolutive
dhurvitvā

Absolutive
-dhurvya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria