Declension table of ?dhurvat

Deva

NeuterSingularDualPlural
Nominativedhurvat dhurvantī dhurvatī dhurvanti
Vocativedhurvat dhurvantī dhurvatī dhurvanti
Accusativedhurvat dhurvantī dhurvatī dhurvanti
Instrumentaldhurvatā dhurvadbhyām dhurvadbhiḥ
Dativedhurvate dhurvadbhyām dhurvadbhyaḥ
Ablativedhurvataḥ dhurvadbhyām dhurvadbhyaḥ
Genitivedhurvataḥ dhurvatoḥ dhurvatām
Locativedhurvati dhurvatoḥ dhurvatsu

Adverb -dhurvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria