Declension table of ?dhurvitavat

Deva

MasculineSingularDualPlural
Nominativedhurvitavān dhurvitavantau dhurvitavantaḥ
Vocativedhurvitavan dhurvitavantau dhurvitavantaḥ
Accusativedhurvitavantam dhurvitavantau dhurvitavataḥ
Instrumentaldhurvitavatā dhurvitavadbhyām dhurvitavadbhiḥ
Dativedhurvitavate dhurvitavadbhyām dhurvitavadbhyaḥ
Ablativedhurvitavataḥ dhurvitavadbhyām dhurvitavadbhyaḥ
Genitivedhurvitavataḥ dhurvitavatoḥ dhurvitavatām
Locativedhurvitavati dhurvitavatoḥ dhurvitavatsu

Compound dhurvitavat -

Adverb -dhurvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria