Declension table of ?dhurvaṇīya

Deva

NeuterSingularDualPlural
Nominativedhurvaṇīyam dhurvaṇīye dhurvaṇīyāni
Vocativedhurvaṇīya dhurvaṇīye dhurvaṇīyāni
Accusativedhurvaṇīyam dhurvaṇīye dhurvaṇīyāni
Instrumentaldhurvaṇīyena dhurvaṇīyābhyām dhurvaṇīyaiḥ
Dativedhurvaṇīyāya dhurvaṇīyābhyām dhurvaṇīyebhyaḥ
Ablativedhurvaṇīyāt dhurvaṇīyābhyām dhurvaṇīyebhyaḥ
Genitivedhurvaṇīyasya dhurvaṇīyayoḥ dhurvaṇīyānām
Locativedhurvaṇīye dhurvaṇīyayoḥ dhurvaṇīyeṣu

Compound dhurvaṇīya -

Adverb -dhurvaṇīyam -dhurvaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria