Declension table of ?dudhurvāṇa

Deva

MasculineSingularDualPlural
Nominativedudhurvāṇaḥ dudhurvāṇau dudhurvāṇāḥ
Vocativedudhurvāṇa dudhurvāṇau dudhurvāṇāḥ
Accusativedudhurvāṇam dudhurvāṇau dudhurvāṇān
Instrumentaldudhurvāṇena dudhurvāṇābhyām dudhurvāṇaiḥ dudhurvāṇebhiḥ
Dativedudhurvāṇāya dudhurvāṇābhyām dudhurvāṇebhyaḥ
Ablativedudhurvāṇāt dudhurvāṇābhyām dudhurvāṇebhyaḥ
Genitivedudhurvāṇasya dudhurvāṇayoḥ dudhurvāṇānām
Locativedudhurvāṇe dudhurvāṇayoḥ dudhurvāṇeṣu

Compound dudhurvāṇa -

Adverb -dudhurvāṇam -dudhurvāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria