Declension table of ?dhurvat

Deva

MasculineSingularDualPlural
Nominativedhurvan dhurvantau dhurvantaḥ
Vocativedhurvan dhurvantau dhurvantaḥ
Accusativedhurvantam dhurvantau dhurvataḥ
Instrumentaldhurvatā dhurvadbhyām dhurvadbhiḥ
Dativedhurvate dhurvadbhyām dhurvadbhyaḥ
Ablativedhurvataḥ dhurvadbhyām dhurvadbhyaḥ
Genitivedhurvataḥ dhurvatoḥ dhurvatām
Locativedhurvati dhurvatoḥ dhurvatsu

Compound dhurvat -

Adverb -dhurvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria