Declension table of ?dhurvitavat

Deva

NeuterSingularDualPlural
Nominativedhurvitavat dhurvitavantī dhurvitavatī dhurvitavanti
Vocativedhurvitavat dhurvitavantī dhurvitavatī dhurvitavanti
Accusativedhurvitavat dhurvitavantī dhurvitavatī dhurvitavanti
Instrumentaldhurvitavatā dhurvitavadbhyām dhurvitavadbhiḥ
Dativedhurvitavate dhurvitavadbhyām dhurvitavadbhyaḥ
Ablativedhurvitavataḥ dhurvitavadbhyām dhurvitavadbhyaḥ
Genitivedhurvitavataḥ dhurvitavatoḥ dhurvitavatām
Locativedhurvitavati dhurvitavatoḥ dhurvitavatsu

Adverb -dhurvitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria