Declension table of ?dhurvya

Deva

NeuterSingularDualPlural
Nominativedhurvyam dhurvye dhurvyāṇi
Vocativedhurvya dhurvye dhurvyāṇi
Accusativedhurvyam dhurvye dhurvyāṇi
Instrumentaldhurvyeṇa dhurvyābhyām dhurvyaiḥ
Dativedhurvyāya dhurvyābhyām dhurvyebhyaḥ
Ablativedhurvyāt dhurvyābhyām dhurvyebhyaḥ
Genitivedhurvyasya dhurvyayoḥ dhurvyāṇām
Locativedhurvye dhurvyayoḥ dhurvyeṣu

Compound dhurvya -

Adverb -dhurvyam -dhurvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria