Declension table of ?dhurviṣyat

Deva

MasculineSingularDualPlural
Nominativedhurviṣyan dhurviṣyantau dhurviṣyantaḥ
Vocativedhurviṣyan dhurviṣyantau dhurviṣyantaḥ
Accusativedhurviṣyantam dhurviṣyantau dhurviṣyataḥ
Instrumentaldhurviṣyatā dhurviṣyadbhyām dhurviṣyadbhiḥ
Dativedhurviṣyate dhurviṣyadbhyām dhurviṣyadbhyaḥ
Ablativedhurviṣyataḥ dhurviṣyadbhyām dhurviṣyadbhyaḥ
Genitivedhurviṣyataḥ dhurviṣyatoḥ dhurviṣyatām
Locativedhurviṣyati dhurviṣyatoḥ dhurviṣyatsu

Compound dhurviṣyat -

Adverb -dhurviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria