Declension table of ?dhurvya

Deva

MasculineSingularDualPlural
Nominativedhurvyaḥ dhurvyau dhurvyāḥ
Vocativedhurvya dhurvyau dhurvyāḥ
Accusativedhurvyam dhurvyau dhurvyān
Instrumentaldhurvyeṇa dhurvyābhyām dhurvyaiḥ dhurvyebhiḥ
Dativedhurvyāya dhurvyābhyām dhurvyebhyaḥ
Ablativedhurvyāt dhurvyābhyām dhurvyebhyaḥ
Genitivedhurvyasya dhurvyayoḥ dhurvyāṇām
Locativedhurvye dhurvyayoḥ dhurvyeṣu

Compound dhurvya -

Adverb -dhurvyam -dhurvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria