Declension table of ?dhurvyamāṇa

Deva

NeuterSingularDualPlural
Nominativedhurvyamāṇam dhurvyamāṇe dhurvyamāṇāni
Vocativedhurvyamāṇa dhurvyamāṇe dhurvyamāṇāni
Accusativedhurvyamāṇam dhurvyamāṇe dhurvyamāṇāni
Instrumentaldhurvyamāṇena dhurvyamāṇābhyām dhurvyamāṇaiḥ
Dativedhurvyamāṇāya dhurvyamāṇābhyām dhurvyamāṇebhyaḥ
Ablativedhurvyamāṇāt dhurvyamāṇābhyām dhurvyamāṇebhyaḥ
Genitivedhurvyamāṇasya dhurvyamāṇayoḥ dhurvyamāṇānām
Locativedhurvyamāṇe dhurvyamāṇayoḥ dhurvyamāṇeṣu

Compound dhurvyamāṇa -

Adverb -dhurvyamāṇam -dhurvyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria