The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.57 [2024-06-06]


udāhṛtavyāptiviśiṣṭatvena hetoḥ pakṣadharmatāpratipādakavacanam upanayaḥ
उदाहृतव्याप्तिविशिष्टत्वेन हेतोः पक्षधर्मताप्रतिपादकवचनम् उपनयः

udāhṛta
[ut-ā-hṛta { pp. }[ut-ā-hṛ_1]]{ iic.}
1.1
{ Compound }
vyāpti
[vyāpti]{ iic.}
2.1
{ Compound }
viśiṣṭatvena
[viśiṣṭatva]{ n. sg. i.}
3.1
{ by [N] }
hetoḥ
[hetu]{ m. sg. g. | m. sg. abl.}
4.1
{ [M]'s | from [M] }
pakṣa
[pakṣa]{ iic.}
5.1
{ Compound }
dharmatā
[dharmatā]{ iic.}
6.1
{ Compound }
aprati
[aprati]{ iic.}
7.1
{ Compound }
[pā_3]{ iic.}
[pā_4]{ iic.}
8.1
8.2
{ Compound }
{ Compound }
adaka
[adaka]{ iic.}
9.1
{ Compound }
vacanam
[vacana]{ m. sg. acc.}
10.1
{ Object [M] }
upanayaḥ
[upanaya]{ m. sg. nom.}
11.1
{ Subject [M] }


उदाहृत व्याप्ति विशिष्टत्वेन हेतोः पक्ष धर्मता अप्रति पा अदक वचनम् उपनयः

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria