Conjugation tables of śīghra

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstśīghrāye śīghrāyāvahe śīghrāyāmahe
Secondśīghrāyase śīghrāyethe śīghrāyadhve
Thirdśīghrāyate śīghrāyete śīghrāyante


Imperfect

MiddleSingularDualPlural
Firstaśīghrāye aśīghrāyāvahi aśīghrāyāmahi
Secondaśīghrāyathāḥ aśīghrāyethām aśīghrāyadhvam
Thirdaśīghrāyata aśīghrāyetām aśīghrāyanta


Optative

MiddleSingularDualPlural
Firstśīghrāyeya śīghrāyevahi śīghrāyemahi
Secondśīghrāyethāḥ śīghrāyeyāthām śīghrāyedhvam
Thirdśīghrāyeta śīghrāyeyātām śīghrāyeran


Imperative

MiddleSingularDualPlural
Firstśīghrāyai śīghrāyāvahai śīghrāyāmahai
Secondśīghrāyasva śīghrāyethām śīghrāyadhvam
Thirdśīghrāyatām śīghrāyetām śīghrāyantām


Future

ActiveSingularDualPlural
Firstśīghrāyiṣyāmi śīghrāyiṣyāvaḥ śīghrāyiṣyāmaḥ
Secondśīghrāyiṣyasi śīghrāyiṣyathaḥ śīghrāyiṣyatha
Thirdśīghrāyiṣyati śīghrāyiṣyataḥ śīghrāyiṣyanti


MiddleSingularDualPlural
Firstśīghrāyiṣye śīghrāyiṣyāvahe śīghrāyiṣyāmahe
Secondśīghrāyiṣyase śīghrāyiṣyethe śīghrāyiṣyadhve
Thirdśīghrāyiṣyate śīghrāyiṣyete śīghrāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśīghrāyitāsmi śīghrāyitāsvaḥ śīghrāyitāsmaḥ
Secondśīghrāyitāsi śīghrāyitāsthaḥ śīghrāyitāstha
Thirdśīghrāyitā śīghrāyitārau śīghrāyitāraḥ

Participles

Past Passive Participle
śīghrita m. n. śīghritā f.

Past Active Participle
śīghritavat m. n. śīghritavatī f.

Present Middle Participle
śīghrāyamāṇa m. n. śīghrāyamāṇā f.

Future Active Participle
śīghrāyiṣyat m. n. śīghrāyiṣyantī f.

Future Middle Participle
śīghrāyiṣyamāṇa m. n. śīghrāyiṣyamāṇā f.

Future Passive Participle
śīghrāyitavya m. n. śīghrāyitavyā f.

Indeclinable forms

Infinitive
śīghrāyitum

Absolutive
śīghrāyitvā

Periphrastic Perfect
śīghrāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria