Declension table of ?śīghrāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśīghrāyiṣyamāṇā śīghrāyiṣyamāṇe śīghrāyiṣyamāṇāḥ
Vocativeśīghrāyiṣyamāṇe śīghrāyiṣyamāṇe śīghrāyiṣyamāṇāḥ
Accusativeśīghrāyiṣyamāṇām śīghrāyiṣyamāṇe śīghrāyiṣyamāṇāḥ
Instrumentalśīghrāyiṣyamāṇayā śīghrāyiṣyamāṇābhyām śīghrāyiṣyamāṇābhiḥ
Dativeśīghrāyiṣyamāṇāyai śīghrāyiṣyamāṇābhyām śīghrāyiṣyamāṇābhyaḥ
Ablativeśīghrāyiṣyamāṇāyāḥ śīghrāyiṣyamāṇābhyām śīghrāyiṣyamāṇābhyaḥ
Genitiveśīghrāyiṣyamāṇāyāḥ śīghrāyiṣyamāṇayoḥ śīghrāyiṣyamāṇānām
Locativeśīghrāyiṣyamāṇāyām śīghrāyiṣyamāṇayoḥ śīghrāyiṣyamāṇāsu

Adverb -śīghrāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria