Declension table of ?śīghritavatī

Deva

FeminineSingularDualPlural
Nominativeśīghritavatī śīghritavatyau śīghritavatyaḥ
Vocativeśīghritavati śīghritavatyau śīghritavatyaḥ
Accusativeśīghritavatīm śīghritavatyau śīghritavatīḥ
Instrumentalśīghritavatyā śīghritavatībhyām śīghritavatībhiḥ
Dativeśīghritavatyai śīghritavatībhyām śīghritavatībhyaḥ
Ablativeśīghritavatyāḥ śīghritavatībhyām śīghritavatībhyaḥ
Genitiveśīghritavatyāḥ śīghritavatyoḥ śīghritavatīnām
Locativeśīghritavatyām śīghritavatyoḥ śīghritavatīṣu

Compound śīghritavati - śīghritavatī -

Adverb -śīghritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria