Declension table of ?śīghrāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśīghrāyiṣyamāṇam śīghrāyiṣyamāṇe śīghrāyiṣyamāṇāni
Vocativeśīghrāyiṣyamāṇa śīghrāyiṣyamāṇe śīghrāyiṣyamāṇāni
Accusativeśīghrāyiṣyamāṇam śīghrāyiṣyamāṇe śīghrāyiṣyamāṇāni
Instrumentalśīghrāyiṣyamāṇena śīghrāyiṣyamāṇābhyām śīghrāyiṣyamāṇaiḥ
Dativeśīghrāyiṣyamāṇāya śīghrāyiṣyamāṇābhyām śīghrāyiṣyamāṇebhyaḥ
Ablativeśīghrāyiṣyamāṇāt śīghrāyiṣyamāṇābhyām śīghrāyiṣyamāṇebhyaḥ
Genitiveśīghrāyiṣyamāṇasya śīghrāyiṣyamāṇayoḥ śīghrāyiṣyamāṇānām
Locativeśīghrāyiṣyamāṇe śīghrāyiṣyamāṇayoḥ śīghrāyiṣyamāṇeṣu

Compound śīghrāyiṣyamāṇa -

Adverb -śīghrāyiṣyamāṇam -śīghrāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria