Declension table of ?śīghrita

Deva

NeuterSingularDualPlural
Nominativeśīghritam śīghrite śīghritāni
Vocativeśīghrita śīghrite śīghritāni
Accusativeśīghritam śīghrite śīghritāni
Instrumentalśīghritena śīghritābhyām śīghritaiḥ
Dativeśīghritāya śīghritābhyām śīghritebhyaḥ
Ablativeśīghritāt śīghritābhyām śīghritebhyaḥ
Genitiveśīghritasya śīghritayoḥ śīghritānām
Locativeśīghrite śīghritayoḥ śīghriteṣu

Compound śīghrita -

Adverb -śīghritam -śīghritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria