Declension table of ?śīghrita

Deva

MasculineSingularDualPlural
Nominativeśīghritaḥ śīghritau śīghritāḥ
Vocativeśīghrita śīghritau śīghritāḥ
Accusativeśīghritam śīghritau śīghritān
Instrumentalśīghritena śīghritābhyām śīghritaiḥ śīghritebhiḥ
Dativeśīghritāya śīghritābhyām śīghritebhyaḥ
Ablativeśīghritāt śīghritābhyām śīghritebhyaḥ
Genitiveśīghritasya śīghritayoḥ śīghritānām
Locativeśīghrite śīghritayoḥ śīghriteṣu

Compound śīghrita -

Adverb -śīghritam -śīghritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria