Declension table of ?śīghrāyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśīghrāyamāṇā śīghrāyamāṇe śīghrāyamāṇāḥ
Vocativeśīghrāyamāṇe śīghrāyamāṇe śīghrāyamāṇāḥ
Accusativeśīghrāyamāṇām śīghrāyamāṇe śīghrāyamāṇāḥ
Instrumentalśīghrāyamāṇayā śīghrāyamāṇābhyām śīghrāyamāṇābhiḥ
Dativeśīghrāyamāṇāyai śīghrāyamāṇābhyām śīghrāyamāṇābhyaḥ
Ablativeśīghrāyamāṇāyāḥ śīghrāyamāṇābhyām śīghrāyamāṇābhyaḥ
Genitiveśīghrāyamāṇāyāḥ śīghrāyamāṇayoḥ śīghrāyamāṇānām
Locativeśīghrāyamāṇāyām śīghrāyamāṇayoḥ śīghrāyamāṇāsu

Adverb -śīghrāyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria