Declension table of ?śīghritavat

Deva

MasculineSingularDualPlural
Nominativeśīghritavān śīghritavantau śīghritavantaḥ
Vocativeśīghritavan śīghritavantau śīghritavantaḥ
Accusativeśīghritavantam śīghritavantau śīghritavataḥ
Instrumentalśīghritavatā śīghritavadbhyām śīghritavadbhiḥ
Dativeśīghritavate śīghritavadbhyām śīghritavadbhyaḥ
Ablativeśīghritavataḥ śīghritavadbhyām śīghritavadbhyaḥ
Genitiveśīghritavataḥ śīghritavatoḥ śīghritavatām
Locativeśīghritavati śīghritavatoḥ śīghritavatsu

Compound śīghritavat -

Adverb -śīghritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria